B 120-11 Kriyākālaguṇottara
Manuscript culture infobox
Filmed in: B 120/11
Title: Kriyākālaguṇottara
Dimensions: 20.5 x 6.5 cm x 164 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/4949
Remarks:
Reel No. B 120-11
Inventory No. 35468
Title Kriyākālaguṇottara
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper
State incomplete, available folios: 65, 66, and 87–164
Size 20.5 x 6.5 cm
Folios 80
Lines per Folio 6
Foliation figures in the middle of the left-hand margin next to the word śrī on the verso
Scribe Vaidya Deva
Date of Copying NS 473
Place of Deposit NAK
Accession No. 5/4949
Manuscript Features
Excerpts
Beginning
///hā ||
sarṣapair akṣatair vāpi saṃdehe tāḍayec chiṣuṃ (!) |
maunaṃ syā (!) mriyate bālaṃ (!) rudate (!) jīvate dhruvaṃ || ||
iti kriyākā(2)laguṇottare abhiṣekapaṭalaḥ unaviṃśatimaḥ (!) || 19 ||
īśvara uvāca ||
sutikopadravānāṃ tu kriyāṃ va(3)kṣyāmi tatvataḥ |
virātiktakariṣṭaṃ (!) ca bhadramustā sacaṃdanaṃ || (fol. 65r1–3)
End
oṃ namaḥ suvarṇakanakamaṃḍitālaṃkṛtaśarīrāya padmamālāmbarāya śatrusai(3)nyavidrāvanāya (!) apratihatabalaparākramāya anekakarmakarāya devapūjitāya mahākāladhva(4)jāya suvarṇāya sukṛtapuṇyāya dhirivili 2 svāhā || garuḍīkaraṇaṃ sarvarakṣā (!) karoti || || (fol. 163r2–4)
Colophon
iti kriyākālaguṇottare, nāgakrīḍāpaṭalonāma catutriṃśatima (!) || 34 ||
|| samāptaṃ ca kriyākālaguṇottaram || graṃthasaṃkhyā ekaṣaṣṭhi– śatadvayādhikasahastradvayaṃ 2261 || || (fol.163r5–6 )
❖ naipālike gate rabde (!) dahanāśvayugāñkite |
pakṣe phālguṇaśukle tu tṛtīyāyāṃ tithau ravau ||
(4)śivarāmasya pautreṇa viśvanāthasya sūnunā ||
likhitaṃ vaidyadevena kriyākālaguṇottaraṃ ||
(5) kāvyakārtā yathā vyāsa (!) lekhako gaṇanāyakaṃ (!) |
tadāpi carate biṃdu, kā kathā itare jane ||
śubhaṃ ||
(6) udakānalacaurebhyo, mūṣikebhyas tathaiva ca |
rakṣitavyaṃ prayatnena, mayā kastena likhitaṃ || ❁ || (fol. 164r3–6)
Microfilm Details
Reel No. B 120/11
Date of Filming 08-10-1971
Exposures 86
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 117v–118r and 119v–120r. This is the latter half of a complete manuscript. The first half was filmed as NGMPP Reel E 2189/6. See "The Manuscripts of the Kriyākālaguṇottara" in NGMCP Newsletter #5. (MS)
Catalogued by MS
Date 29-06-2007
Bibliography