B 120-11 Kriyākālaguṇottara

Template:NR

Manuscript culture infobox

Filmed in: B 120/11
Title: Kriyākālaguṇottara
Dimensions: 20.5 x 6.5 cm x 164 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/4949
Remarks:


Reel No. B 120-11

Inventory No. 35468

Title Kriyākālaguṇottara

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State incomplete, available folios: 65, 66, and 87–164

Size 20.5 x 6.5 cm

Folios 80

Lines per Folio 6

Foliation figures in the middle of the left-hand margin next to the word śrī on the verso

Scribe Vaidya Deva

Date of Copying NS 473

Place of Deposit NAK

Accession No. 5/4949

Manuscript Features

Excerpts

Beginning

///hā ||

sarṣapair akṣatair vāpi saṃdehe tāḍayec chiṣuṃ (!) |

maunaṃ syā (!) mriyate bālaṃ (!) rudate (!) jīvate dhruvaṃ || ||

iti kriyākā(2)laguṇottare abhiṣekapaṭalaḥ unaviṃśatimaḥ (!) || 19 ||

īśvara uvāca ||

sutikopadravānāṃ tu kriyāṃ va(3)kṣyāmi tatvataḥ |

virātiktakariṣṭaṃ (!) ca bhadramustā sacaṃdanaṃ || (fol. 65r1–3)

End

oṃ namaḥ suvarṇakanakamaṃḍitālaṃkṛtaśarīrāya padmamālāmbarāya śatrusai(3)nyavidrāvanāya (!) apratihatabalaparākramāya anekakarmakarāya devapūjitāya mahākāladhva(4)jāya suvarṇāya sukṛtapuṇyāya dhirivili 2 svāhā || garuḍīkaraṇaṃ sarvarakṣā (!) karoti || || (fol. 163r2–4)

Colophon

iti kriyākālaguṇottare, nāgakrīḍāpaṭalonāma catutriṃśatima (!)  || 34 ||

|| samāptaṃ ca kriyākālaguṇottaram || graṃthasaṃkhyā ekaṣaṣṭhi– śatadvayādhikasahastradvayaṃ 2261 ||     || (fol.163r5–6 )

❖ naipālike gate rabde (!) dahanāśvayugāñkite |

pakṣe phālguṇaśukle tu tṛtīyāyāṃ tithau ravau ||

(4)śivarāmasya pautreṇa viśvanāthasya sūnunā ||

likhitaṃ vaidyadevena kriyākālaguṇottaraṃ ||

(5) kāvyakārtā yathā vyāsa (!) lekhako gaṇanāyakaṃ (!) |

tadāpi carate biṃdu, kā kathā itare jane ||

śubhaṃ ||

(6) udakānalacaurebhyo, mūṣikebhyas tathaiva ca |

rakṣitavyaṃ prayatnena, mayā kastena likhitaṃ || ❁ || (fol. 164r3–6)

Microfilm Details

Reel No. B 120/11

Date of Filming 08-10-1971

Exposures 86

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 117v–118r and 119v–120r. This is the latter half of a complete manuscript. The first half was filmed as NGMPP Reel E 2189/6. See "The Manuscripts of the Kriyākālaguṇottara" in NGMCP Newsletter #5. (MS)

Catalogued by MS

Date 29-06-2007

Bibliography